Tattha sampasādanalakkhaṇā saddhā, okappanalakkhaṇā vā, pakkhandanarasā, adhimuttipaccupaṭṭhānā, akālussiyapaccupaṭṭhānā vā, sotāpattiyaṅgapadaṭṭhānā, saddahitabbadhammapadaṭṭhānā vā, ādāsajalatalādīnaṃ pasādo viya cetaso pasādabhūtā, udakappasādakamaṇi viya udakassa, sampayuttadhammānaṃ pasādikā. Bījanti pañcavidhaṃ– mūlabījaṃ, khandhabījaṃ, phalubījaṃ, aggabījaṃ, bījabījameva pañcamanti. Taṃ sabbampi viruhanaṭṭhena bījaṃtveva saṅkhaṃ gacchati. Yathāha– “bījañcetaṃ viruhanaṭṭhenā”ti.
Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti; evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati; evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍappasavehi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā, khīraṃ janetvā, anekasāliphalabharitaṃ sālisīsaṃ nipphādeti; evamayaṃ cittasantāne patiṭṭhahitvā sīlacittadiṭṭhikaṅkhāvitaraṇamaggāmaggañāṇadassanapaṭipadāñāṇadassanavisuddhīhi vuḍḍhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tenāha bhagavā– “saddhā bījan”ti.
Tattha siyā “paropaññāsakusaladhammesu ekato uppajjamānesu kasmā saddhāva bījanti vuttā”ti? Vuccate– bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ, sā ca sabbakusalānaṃ mūlabhūtā. Yathāha–
“Saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tulayati, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjhapassatī”ti (ma. ni. 2.183, 432).
Tapati akusale dhamme kāyañcāti tapo; indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ. Idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhivātavuṭṭhīti-ādinā anekavidhā. Idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā saddhāmūlā ca sīlādayo dhammā viruhanti na milāyanti nipphattiṃ gacchanti. Tenāha– “tapo vuṭṭhī”ti. “Paññā me”ti ettha ca vutto me-saddo imesupi padesu yojetabbo “saddhā me bījaṃ, tapo me vuṭṭhī”ti. Tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite bīje sace vuṭṭhi atthi, sādhu, no ce atthi, udakampi dātabbaṃ hoti, tathā mayā hiri-īse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalibadde yojetvā satipācanena vijjhitvā attano cittasantānakhette saddhābīje vapite vuṭṭhi-abhāvo nāma natthi. Ayaṃ pana me satataṃ samitaṃ tapo vuṭṭhīti.
Pajānāti etāya puggalo, sayaṃ vā pajānātīti paññā, sā kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi paññā. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato hoti, īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balibaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hiripamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha– “paññuttarā sabbe kusalā dhammā”ti (a. ni. 8.83) ca, “paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānan”ti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha– “sīlaṃ hirī cāpi satañca dhammo, anvāyikā paññavato bhavantī”ti. Hirivippayogena anuppattito īsābaddhā hoti, manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti, accāraddhātilīnabhāvapaṭisedhanato vīriyabalibaddānaṃ ekato gamanaṃ dhāreti. Yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva itarā pana lokiyāpi siyā. Tenāha– “paññā me yuganaṅgalan”ti.
Hirīyati etāya puggalo, sayaṃ vā hirīyati akusalappavattiṃ jigucchatīti hirī. Taggahaṇena sahacaraṇabhāvato ottappaṃ gahitaṃyeva hoti. Īsāti yuganaṅgalasandhārikā dāruyaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ sandhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ sandhāreti hiriyā asati paññāya abhāvato. Yathā ca īsāpaṭibaddhaṃ yuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha “hirī īsā”ti.
Munātīti mano, cittassetaṃ adhivacanaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balibaddānaṃ bandhanaṃ, sārathinā saha balibaddānaṃ bandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalibadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepabhāvena bandhitvā sakakicce paṭipādeti. Tenāha– “mano yottan”ti.
Sarati etāya cirakatādimatthaṃ puggalo, sayaṃ vā saratīti sati, sā asammussanalakkhaṇā. Phāletīti phālo. Pājeti etenāti pājanaṃ. Taṃ idha “pācanan”ti vuccati, patodassetaṃ adhivacanaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāyuttā maggayuttā ca sati. Tattha yathā phālo naṅgalamanurakkhati, purato cassa gacchati, evaṃ sati kusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati, tathā hi “satārakkhena cetasā viharatī”ti-ādīsu (a. ni. 10.20) “ārakkhā”ti vuttā. Asammussanavasena cassa purato hoti. Satiparicite hi dhamme paññā pajānāti, no sammuṭṭhe. Yathā ca pācanaṃ balibaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdanaṃ na deti, uppathagamanañca vāreti, evaṃ sati vīriyabalibaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanañca vāreti. Tenāha– “sati me phālapācanan”ti.
78. Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ saṅgahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacī-āhāraguttimayaṃ tividhaparikkhepaṃ karomi. Tena me rāgādi-akusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakusalasassaṃ na vilumpantīti.
Saccaṃ karomi niddānanti ettha dvīhi dvārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ, karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayañhi ettha attho “saccena karomi niddānan”ti. Kiṃ vuttaṃ hoti? Yathā tvaṃ bāhiraṃ kasiṃ kasitvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi; evamahampi ajjhattikaṃ kasiṃ kasitvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomi. Ñāṇasaccaṃ vā ettha saccanti veditabbaṃ, yaṃ taṃ yathābhūtañāṇanti vuccati. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti evaṃ yojetabbaṃ. Atha vā niddānanti chedakaṃ lāvakaṃ, uppāṭakanti attho. Evaṃ sante yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, “niddehi tiṇānī”ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi; evamahaṃ saccaṃ karomīti upayogavacaneneva vattuṃ yujjati. Atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti evampi upayogavacaneneva vattuṃ yujjati.
Soraccaṃ me pamocananti ettha yaṃ taṃ “kāyiko avītikkamo, vācasiko avītikkamo”ti, evaṃ sīlameva “soraccan”ti vuttaṃ, na taṃ idha adhippetaṃ, vuttameva etaṃ “kāyagutto”ti-ādinā nayena, arahattaphalaṃ pana adhippetaṃ. Tampi hi sundare nibbāne ratabhāvato “soraccan”ti vuccati. Pamocananti yoggavissajjanaṃ. Kiṃ vuttaṃ hoti? Yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahañhi dīpaṅkaradasabalakālato pabhuti paññānaṅgale vīriyabalibadde yojetvā cattāri asaṅkhyeyyāni kappasatasahassañca mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhi. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhirukkhamūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhippattiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha bhagavā– “soraccaṃ me pamocanan”ti.
79. Vīriyaṃ me dhuradhorayhanti ettha vīriyanti “kāyiko vā, cetasiko vā vīriyārambho”ti-ādinā nayena vuttapadhānaṃ. Dhurāyaṃ dhorayhaṃ dhuradhorayhaṃ, dhuraṃ vahatīti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathāvuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha– “vīriyaṃ me dhuradhorayhan”ti. Atha vā purimadhuraṃ vahantā dhurā, mūladhuraṃ vahantā dhorayhā; dhurā ca dhorayhā ca dhuradhorayhā. Tattha yathā brāhmaṇassa ekamekasmiṃ naṅgale catubalibaddappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannatiṇamūlaghātaṃ sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyappabhedaṃ dhuradhorayhaṃ vahantaṃ uppannānuppannākusalamūlaghātaṃ kusalasampattiñca sādheti. Tenāha– “vīriyaṃ me dhuradhorayhan”ti.