2. Dhammapālattheragāthāvaṇṇanā

Yo have daharo bhikkhūti āyasmato dhammapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena vanantaṃ upagato satthāraṃ disvā pasannamānaso pilakkhaphalamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde satthari parinibbute avantiraṭṭhe brāhmaṇakule nibbattitvā dhammapāloti laddhanāmo vayappatto takkasilaṃ gantvā sippaṃ uggahetvā paṭinivattento antarāmagge ekasmiṃ vihāre aññataraṃ theraṃ disvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.39.21-25)–
“Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;
pasannacitto sumano, pilakkhassādadiṃ phalaṃ.
“Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā samāpattisukhena vītināmento ekadivasaṃ tasmiṃ vihāre dve sāmaṇere rukkhagge pupphāni ocinante ārūḷhasākhāya bhaggāya patante disvā thero iddhānubhāvena hatthena gahetvā arogeyeva bhūmiyaṃ ṭhapetvā tesaṃ sāmaṇerānaṃ dhammaṃ desento–
203. “yo have daharo bhikkhu, yuñjati buddhasāsane;
jāgaro sa hi suttesu, amoghaṃ tassa jīvitaṃ.
204. “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti.– Imā dve gāthā abhāsi.
Tattha yoti aniyamavacanaṃ. Haveti daḷhatthe nipāto. Daharoti taruṇo. Bhikkhatīti bhikkhu. Yuñjatīti ghaṭati vāyamati. Jāgaroti jāgaraṇadhammasamannāgato. Suttesūti supantesu. Idaṃ vuttaṃ hoti yo bhikkhu daharova samāno taruṇo “tathāhaṃ pacchā vuḍḍhakāle jānissāmī”ti acintetvā buddhānaṃ sāsane appamādapaṭipattiyaṃ yuñjati samathavipassanābhāvanāya yogaṃ karoti, so suttesu avijjāniddāya suttesu pamattesu saddhādijāgaradhammasamannāgamena jāgaro, tato eva attahitaparahitapāripūriyā amoghaṃ avañjhaṃ tassa jīvitaṃ, yasmā ca etadevaṃ, tasmā saddhañca “atthi kammaṃ atthi kammavipāko”ti-ādinayappavattaṃ kammaphalasaddhañca, saddhūpanibandhattā sīlassa tadupanissayaṃ catupārisuddhisīlañca “sammāsambuddho bhagavā, svākhāto dhammo, suppaṭipanno saṅgho”ti evaṃ pavattaratanattayappasādañca vipassanāpaññāsahitāya maggapaññāya pariññādivasena catusaccadhammadassanañca medhāvī dhammojapaññāya samannāgato bhikkhu buddhānaṃ sāsanaṃ ovādaṃ anusiṭṭhiṃ anussaranto ādittampi attano sīsaṃ ajjhupekkhitvā anuyuñjetha, tattha anuyogaṃ ātappaṃ kareyyāti attho.

Dhammapālattheragāthāvaṇṇanā niṭṭhitā.