3. Brahmālittheragāthāvaṇṇanā

Kassindriyāni samathaṅgatānīti āyasmato brahmālittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā pādaphalaṃ adāsi. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā brahmālīti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno saṃsāre sañjātasaṃvego tādisena kalyāṇamittasannissayena buddhasāsane pabbajitvā patirūpakammaṭṭhānaṃ gahetvā araññe viharanto ñāṇassa paripākagatattā nacirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā maggasukhena phalasukhena vītināmento ekadivasaṃ padhānapariggāhakena therena tasmiṃ araññāyatane bhikkhū uddissa vuttaṃ padhānānuyogaṃ pariggaṇhanto–
205. “kassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;
pahīnamānassa anāsavassa, devāpi kassa pihayanti tādino.
206. “Mayhindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;
pahīnamānassa anāsavassa, devāpi mayhaṃ pihayanti tādino”ti.–

Gāthādvayaṃ abhāsi.

Tassattho– imasmiṃ araññāyatane vasantesu bhikkhūsu kassa bhikkhuno therassa vā navassa vā majjhimassa vā chekena sārathinā sudantā assā viya manacchaṭṭhāni indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni. Kassa navavidhampi mānaṃ pahāya ṭhitattā pahīnamānassa catunnampi āsavānaṃ abhāvena anāsavassa iṭṭhādīsu tādilakkhaṇappattiyā tādino devāpi pihayanti manussāpi sammāpaṭipattidassanādinā ca ādarena patthentīti.
Tattha ca gāthāyaṃ purimaḍḍhena anāgāmimaggādhigamo puṭṭho, anāgāminopi hi indriyāni pahīnakāmarāgabyāpādatāya samathaṃ nibbisevanataṃ gatāni honti. Itarena arahattamaggapaṭilābho, arahā hi “pahīnamāno anāsavo tādī”ti ca vuccati.
Athāyasmā brahmāli padhānapariggāhakena vuttaṃ “kassindriyānī”ti gāthaṃ paccanubhāsi. Tadatthaṃ attūpanāyikavasena vissajjento “mayhindriyānī”ti-ādikāya dutiyagāthāya aññaṃ byākāsi, tattha mayhindriyānīti mama cakkhādīni indriyāni. Sesaṃ vuttanayameva.

Brahmālittheragāthāvaṇṇanā niṭṭhitā.