4. Mogharājattheragāthāvaṇṇanā

Chavipāpaka cittabhaddakāti āyasmato mogharājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato brāhmaṇamāṇave vijjāsippāni sikkhāpento ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṅghaparivutaṃ gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā “yāvatā rūpino sattā”ti-ādinā chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanāmesi. Satthā madhuṃ paṭiggahetvā anumodanaṃ akāsi.
So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kaṭṭhavāhanassa nāma rañño amacco hutvā tena satthu ānayanatthaṃ purisasahassena pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo bāvarībrāhmaṇassa santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ pannarasamo hutvā pañhe pucchitvā pañhavissajjanapariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.4.64-83)–
“Atthadassī tu bhagavā, sayambhū aparājito;
bhikkhusaṅghaparibyūḷho, rathiyaṃ paṭipajjatha.
“Sissehi samparivuto, gharamhā abhinikkhamiṃ;
nikkhamitvānahaṃ tattha, addasaṃ lokanāyakaṃ.
“Abhivādiya sambuddhaṃ, sire katvāna añjaliṃ;
sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.
“Yāvatā rūpino sattā, arūpī vā asaññino;
sabbe te tava ñāṇamhi, anto honti samogadhā.
“Sukhumacchikajālena, udakaṃ yo parikkhipe;
ye keci udake pāṇā, antojāle bhavanti te.
“Yesañca cetanā atthi, rūpino ca arūpino;
sabbe te tava ñāṇamhi, anto honti samogadhā.
“Samuddharasimaṃ lokaṃ, andhakārasamākulaṃ;
tava dhammaṃ suṇitvāna, kaṅkhāsotaṃ taranti te.
“Avijjānivute loke, andhakārena otthaṭe;
tava ñāṇamhi jotante, andhakārā padhaṃsitā.
“Tuvaṃ cakkhūsi sabbesaṃ, mahātamapanūdano;
tava dhammaṃ suṇitvāna, nibbāyati bahujjano.
“Puṭakaṃ pūrayitvāna, madhukhuddamaneḷakaṃ;
ubho hatthehi paggayha, upanesiṃ mahesino.
“Paṭiggaṇhi mahāvīro, sahatthena mahā isi;
bhuñjitvā tañca sabbaññū, vehāsaṃ nabhamuggami.
“Antalikkhe ṭhito satthā, atthadassī narāsabho;
mama cittaṃ pasādento, imā gāthā abhāsatha.
“Yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito;
tena cittappasādena, duggatiṃ so na gacchati.
“Catuddasañca khattuṃ so, devarajjaṃ karissati;
pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
“Pañceva satakkhattuñca, cakkavattī bhavissati;
padesarajjaṃ asaṅkheyyaṃ, mahiyā kārayissati.
“Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
gotamassa bhagavato, sāsane pabbajissati.
“Gambhīraṃ nipuṇaṃ atthaṃ, ñāṇena vicinissati;
mogharājāti nāmena, hessati satthu sāvako.
“Tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ;
gotamo satthavāhaggo, etadagge ṭhapessati.
“Hitvā mānusakaṃ yogaṃ, chetvāna bhavabandhanaṃ;
sabbāsave pariññāya, viharāmi anāsavo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ rajanalūkhanti visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi; tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi; aparabhāge purimakammappaccayā parihārassa akaraṇato therassa sarīre daddupīḷakādīni uppajjitvā vaḍḍhiṃsu; so “senāsanaṃ dussatī”ti hemantepi magadhakkhettesu palālasanthārāni attharitvā seti; taṃ ekadivasaṃ upaṭṭhānaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnaṃ satthā paṭisanthāravasena “chavipāpakā”ti-ādinā paṭhamagāthāya pucchi;
207. tattha chavipāpakāti daddukacchupīḷakāhi bhinnacchavibhāvato hīnacchavika duṭṭhacchavika cittabhaddakāti anavasesakilesappahānena brahmavihārasevanāya ca bhaddacitta sundaracitta; mogharājāti tassa ālapanaṃ; satataṃ samāhitoti aggaphalasamādhinā niccakālaṃ abhiṇhaṃ samāhitamānaso; hemantikasītakālarattiyoti hemantasamaye sītakālarattiyo; accantasaṃyoge cetaṃ upayogavacanaṃ; “hemantikā sītakālarattiyo”tipi pāḷi; tattha hemantikāti hemantogadhā hemantapariyāpannāti attho; bhikkhu tvaṃ sīti bhikkhu ko tvaṃ asi, evaṃbhūto paresu tava senāsanaṃ katvā adentesu saṅghikañca senāsanaṃ apavisanto; kathaṃ karissasīti yathāvutte sītakāle kathaṃ attabhāvaṃ pavattesīti satthā pucchi; evaṃ pana puṭṭho thero satthu tamatthaṃ kathento–
208. “sampannasassā magadhā, kevalā iti me sutaṃ;
palālacchannako seyyaṃ, yathaññe sukhajīvino”ti.– Gāthamāha.
Tattha sampannasassāti nipphannasassā. Magadhāti magadharaṭṭhaṃ vadati. Magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena “magadhā”tveva bahuvacanena vuccati. Kevalāti anavasesā. Iti me sutanti evaṃ mayā sutaṃ. Tattha yo adiṭṭho padeso, tassa vasena sutanti vuttaṃ. Tena edise kāle magadhesu yattha katthaci mayā vasituṃ sakkāti dasseti. Palālacchannako seyyaṃ, yathaññe sukhajīvinoti yathā aññe sukhajīvino bhikkhū senāsanasappāyaṃ laddhā sundarehi attharaṇapāvuraṇehi sukhena sayanti, evaṃ ahampi palālasanthārameva heṭṭhā santharitvā upari tiriyañca palālacchadaneneva chāditasarīratāya palālacchannako seyyaṃ sayiṃ, seyyaṃ kappesinti attano yathālābhasantosaṃ vibhāveti.

Mogharājattheragāthāvaṇṇanā niṭṭhitā.