5. Visākhapañcālaputtattheragāthāvaṇṇanā

Na ukkhipe no ca parikkhipe pareti āyasmato visākhassa pañcālaputtassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito cuddase kappe paccantagāme daliddakule nibbattitvā viññutaṃ patto ekadivasaṃ phalapariyesanaṃ carantehi tasmiṃ gāme manussehi saddhiṃ araññaṃ gato tattha ekaṃ paccekabuddhaṃ disvā pasannamānaso valliphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule nibbattitvā visākhoti laddhanāmo pañcālarājadhītuyā puttabhāvato pacchā pañcālaputtoti paññāyittha. So pitari mate rajjaṃ kārento satthari attano gāmasamīpagate satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā satthārā saddhiṃ sāvatthiṃ gato vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.39.31-36)–
“Sabbe janā samāgamma, agamiṃsu vanaṃ tadā;
phalamanvesamānā te, alabhiṃsu phalaṃ tadā.
“Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;
pasannacitto sumano, valliphalamadāsahaṃ.
“Catuddase ito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā thero ñātīnaṃ anukampāya jātibhūmiṃ agamāsi; tattha manussā theraṃ upasaṅkamitvā kālena kālaṃ dhammaṃ suṇantā ekadivasaṃ “katihi nu kho, bhante, aṅgehi samannāgato dhammakathiko hotī”ti dhammakathikalakkhaṇaṃ pucchiṃsu; thero tesaṃ dhammakathikalakkhaṇaṃ kathento–
209. “na ukkhipe no ca parikkhipe pare, na okkhipe pāragataṃ na eraye;
na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.
210. “Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;
saṃsevitabuddhasīlinā, nibbānaṃ na hi tena dullabhan”ti.–

Gāthādvayaṃ abhāsi.

Tattha na ukkhipeti attānaṃ na ukkhipeyya, jāti-ādīhi bāhusaccādīhi ca attukkaṃsanaṃ na kareyya. No ca parikkhipe pareti pare parapuggale teheva jāti-ādīhi no parikkhipe paricchinditvā na khipeyya guṇaparidhaṃsanavasena vā na khipeyya. Na okkhipe pare iccevaṃ sambandho. Pare ojjhāpanavasena na okkhipe heṭṭhato katvā pare na olokāpeyya, na ojjhāpeyyāti attho. “Na ukkhipe”ti keci paṭhanti, so evattho. Pāragatanti saṃsārapāraṃ viya vijjāya pāraṃ gataṃ khīṇāsavaṃ tevijjaṃ chaḷabhiññaṃ vā na eraye na ghaṭṭaye na āsādeyya. Na cattavaṇṇaṃ parisāsu byāhareti attano vaṇṇaṃ guṇaṃ lābhasakkārasilokaṃ nikāmayamāno khattiyaparisādīsu na bhāseyya. Anuddhatoti uddhaccarahito. Uddhatassa hi vacanaṃ nādiyanti. Sammitabhāṇīti sammadeva mitabhāṇī, kālena sāpadesaṃ pariyantavatiṃ atthasañhitameva vācaṃ bhāsanasīloti attho. Ito aññathā vadantassa vacanaṃ agahaṇīyaṃ hoti. Subbatoti sundaravato sīlasampanno. “Siyā”ti kiriyāpadaṃ ānetvā yojetabbaṃ.
Evaṃ thero saṅkhepeneva dhammakathikalakkhaṇaṃ vatvā tesaṃ guṇānaṃ attani labbhamānataṃ adhimuccitvā bhiyyosomattāya abhippasannaṃ mahājanaṃ ñatvā “evaṃvidhassa dhammakathikassa vimuttāyatanasannissitassa na nibbānaṃ dullabhaṃ, atha kho sulabhamevā”ti dassento “susukhumanipuṇatthadassinā”ti dutiyagāthamāha. Tassattho heṭṭhā vuttoyeva.

Visākhapañcālaputtattheragāthāvaṇṇanā niṭṭhitā.