6. Cūḷakattheragāthāvaṇṇanā

Nadanti morā susikhā supekhuṇāti āyasmato cūḷakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso chattapaṇṇiphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā cūḷakoti laddhanāmo vayappatto dhanapāladamane satthari laddhappasādo pabbajitvā samaṇadhammaṃ karonto indasālaguhāyaṃ vasati, so ekadivasaṃ guhādvāre nisinno magadhakkhettaṃ olokesi. Tasmiṃ khaṇe pāvusakālamegho gambhīramadhuranigghoso satapaṭalasahassapaṭalo añjana sikharasannikāso nabhaṃ pūretvā pavassati, mayūrasaṅghā ca meghagajjitaṃ sutvā haṭṭhatuṭṭhā kekāsaddaṃ muñcitvā tattha tattha padese naccantā vicaranti. Therassapi āvāsagabbhe meghavātaphassehi apagatadhammattā passaddhakarajakāye kallataṃ patte utusappāyalābhena cittaṃ ekaggaṃ ahosi, kammaṭṭhānavīthiṃ otari, so taṃ ñatvā kālasampadādikittanamukhena attānaṃ bhāvanāya ussāhento–
211. “Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino;
susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.
212. “Sukallarūpo sumanassa jhāyataṃ, sunikkamo sādhu subuddhasāsane;
susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ padan”ti.–

Dve gāthā abhāsi.

Tattha nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjinoti ete matthake uṭṭhitāhi sundarāhi sikhāhi samannāgatattā susikhā, nānāvaṇṇehi anekehi sobhanehi bhaddakapiñchehi samannāgatattā supekhuṇā, rājīvavaṇṇasaṅkāsāya sundarāya nīlavaṇṇāya gīvāya samannāgatattā sunīlagīvā, sundaramukhatāya sumukhā, manuññavāditāya sugajjino, morā sikhaṇḍino chajjasaṃvādī kekāsaddaṃ muñcantā nadanti ravanti. Susaddalā cāpi mahāmahī ayanti ayañca mahāpathavī susaddalā sundaraharitatiṇā. Subyāpitambūti abhinavavuṭṭhiyā tahaṃ tahaṃ vissandamānasalilatāya suṭṭhu byāpitajalā vitatajalā. “Susukkatambū”tipi pāṭho, suvisuddhajalāti attho. Suvalāhakaṃ nabhanti idañca nabhaṃ ākāsaṃ nīluppaladalasannibhehi samantato pūretvā ṭhitehi sundarehi valāhakehi meghehi suvalāhakaṃ.
Sukallarūpo sumanassa jhāyatanti idāni utusappāyalābhena suṭṭhu kallarūpo kammaniyasabhāvo tvaṃ, nīvaraṇehi anajjhārūḷhacittatāya sundaramanassa yogāvacarassa yaṃ ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyataṃ. Sunikkamo…pe… accutaṃ padanti evaṃ jhāyanto ca sādhu subuddhassa sammāsambuddhassa sāsane sundaranikkamo hutvā suparisuddhasīlatāya susukkaṃ, visuddhasabhāvatāya sabbassapi saṃkilesassa gocarabhāvānupagamanato sukkaṃ, nipuṇañāṇagocaratāya nipuṇaṃ, paramagambhīratāya sududdasaṃ, paṇītabhāvena seṭṭhabhāvena ca uttamaṃ, niccasabhāvatāya accutaṃ padaṃ taṃ nibbānaṃ phusāhi attapaccakkhakaraṇena sammāpaṭipattiyā sacchikarohīti.
Evaṃ thero attānaṃ ovadantova utusappāyalābhena samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.39.37-42)–
“Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;
jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
“Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;
pasannacitto sumano, vanditvāna apakkamiṃ.
“Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero attano paṭipattiṃ paccavekkhitvā pītisomanassajāto “nadanti morā”ti-ādinā tāyeva gāthā paccudāhāsi; tenassa idameva aññābyākaraṇaṃ ahosīti;

cūḷakattheragāthāvaṇṇanā niṭṭhitā;