7. Anūpamattheragāthāvaṇṇanā

Nandamānāgataṃ cittāti āyasmato anūpamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ padumaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ rathiyaṃ disvā pasannamānaso aṅkolapupphehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā rūpasampattiyā anūpamoti laddhanāmo vayappatto upanissayasampannatāya kāme pahāya pabbajitvā vipassanāya kammaṃ karonto araññe viharati. Tassa cittaṃ bahiddhā rūpādi-ārammaṇesu vidhāvati. Kammaṭṭhānaṃ parivaṭṭati. Thero vidhāvantaṃ cittaṃ niggaṇhanto–
213. “Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;
tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.
214. “Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;
satthā te dullabho laddho, mānatthe maṃ niyojayī”ti.–

Imāhi dvīhi gāthāhi ovadi.

Tattha nandamānāgataṃ cittāti nandamāna abhinandamāna citta abhinandamānaṃ āgataṃ uppannaṃ Sūlamāropamānakanti dukkhuppattiṭṭhānatāya sūlasadisattā sūlaṃ taṃ taṃ bhavaṃ kammakilesehi ettakaṃ kālaṃ āropiyamānaṃ. Tena teneva vajasi, yena sūlaṃ kaliṅgaranti yattha yattha sūlasaṅkhātā bhavā kaliṅgarasaṅkhātā adhikuṭṭanakā kāmaguṇā ca tena teneva, pāpacitta, vajasi, taṃ tadeva ṭhānaṃ upagacchasi, attano anatthaṃ na sallakkhesi.
Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano bahūpakārassa santānassa anatthāvahanato cittadubbhiṃ. “Cittadubbhagā”tipi paṭhanti. Cittasaṅkhāta-alakkhika-appapuññāti attho. Kinti brūhīti ce? Āha “satthā te dullabho laddho, mānatthe maṃ niyojayī”ti. Kappānaṃ asaṅkhyeyyampi nāma buddhasuñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo dullabhā eva, laddhesu ca tesu satthāpi dullabhoyeva hoti. Evaṃ dullabho satthā idāni tayā laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiñca anatthāvahe dukkhāvahe akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadanto eva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.37.16-19)–
“Padumo nāma sambuddho, cittakūṭe vasī tadā;
disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
“Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;
upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.
“Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;

anūpamattheragāthāvaṇṇanā niṭṭhitā;