8. Vajjitattheragāthāvaṇṇanā

Saṃsaraṃ dīghamaddhānanti āyasmato vajjitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcasaṭṭhime kappe ekasmiṃ paccantagāme nibbattitvā viññutaṃ patto vanacarako hutvā vicaranto ekadivasaṃ upasantaṃ nāma paccekabuddhaṃ pabbataguhāyaṃ viharantaṃ addasa. So tassa upasamaṃ disvā pasannamānaso campakapupphena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbatto jātadivasato paṭṭhāya mātugāmahatthaṃ gato rodati. Brahmalokato kira cavitvā idhāgato yasmā mātugāmasamphassaṃ na sahati, tasmā mātugāmasamphassavajjanato vajjitotveva nāmaṃ jātaṃ. So vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.37.27-30)–
“Upasanto ca sambuddho, vasatī pabbatantare;
ekacampakamādāya, upagacchiṃ naruttamaṃ.
“Pasannacitto sumano, paccekamunimuttamaṃ;
ubho hatthehi paggayha, pūjayiṃ aparājitaṃ.
“Pañcasaṭṭhimhito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā attano pubbenivāsaṃ anussaritvā dhammasaṃvegena–
215. “saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ;
apassaṃ ariyasaccāni, andhabhūto puthujjano.
216. “Tassa me appamattassa, saṃsārā vinaḷīkatā;
sabbā gatī samucchinnā, natthi dāni punabbhavo”ti.– Dve gāthā abhāsi.
Tattha saṃsaranti saṃsaranto, tasmiṃ tasmiṃ bhave ādānanikkhepavasena aparāparaṃ sandhāvanto. Dīghamaddhānanti cirakālaṃ anādimati saṃsāre aparimāṇakālaṃ. Gatīsūti sukatadukkaṭānaṃ kammānaṃ vasena sugatiduggatīsu. Parivattisanti ghaṭīyantaṃ viya paribbhamanto cavanupapajjanavasena aparāparaṃ parivattiṃ. Tassa pana parivattanassa kāraṇamāha “apassaṃ ariyasaccāni, andhabhūto puthujjano”ti. Dukkhādīni cattāri ariyasaccāni ñāṇacakkhunā apassanto appaṭivijjhanto, tato eva avijjandhatāya andhabhūto puthūnaṃ jananādīhi kāraṇehi puthujjano honto gatīsu parivattisanti yojanā, tenevāha bhagavā–
“Catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā”ti (mahāva. 287; dī. ni. 2.155; saṃ. ni. 5.1091; netti. 114).
Tassa mayhaṃ vuttanayena pubbe puthujjanasseva sato idāni satthārā dinnanayena appamattassa appamādapaṭipattiyā samathavipassanābhāvanaṃ matthakaṃ pāpetvā ṭhitassa. Saṃsārā vinaḷīkatāti saṃsaranti sattā etehīti “saṃsārā”ti laddhanāmā kammakilesā aggamaggena samucchinnattā vigatanaḷā nimmūlā katā. Sabbā gatī samucchinnāti evaṃ kammakilesavaṭṭānaṃ vinaḷīkatattā nirayādikā sabbāpi gatiyo sammadeva ucchinnā viddhaṃsitā, tato eva natthi dāni āyatiṃ punabbhavoti idameva ca therassa aññābyākaraṇaṃ ahosīti.

Vajjitattheragāthāvaṇṇanā niṭṭhitā.