2. Paccayattheragāthāvaṇṇanā

Pañcāhāhaṃ pabbajitoti āyasmato paccayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ vinatāya nāma nadiyā tīre gacchantaṃ disvā pasannamānaso manuññadassanāni mahantāni udumbaraphalāni ocinitvā upanāmesi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ bhaddakappe kassape bhagavati loke uppajjitvā pavattavaradhammacakke veneyyajanānuggahaṃ karonte tassa sāsane pabbajitvā vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjanto ekadivasaṃ saṃsāradukkhaṃ cintetvā

Ativiya sañjātasaṃvego vihāre nisinno “arahattaṃ appatvā ito na nikkhamissāmī”ti cittaṃ adhiṭṭhāya vāyamanto ñāṇassa aparipakkattā vipassanaṃ ussukkāpetuṃ nāsakkhi. So kālaṅkatvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rohitanagare khattiyakule nibbattitvā paccayoti laddhanāmo vayappatto pitu accayena rajje patiṭṭhito ekadivasaṃ mahārājabaliṃ kātuṃ ārabhi. Tattha mahājano sannipati. Tasmiṃ samāgame tassa pasādañjananatthaṃ satthā mahājanassa pekkhantasseva ākāse vessavaṇena nimmite ratanamayakūṭāgāre ratanamayasīhāsane nisīditvā dhammaṃ desesi. Mahato janakāyassa dhammābhisamayo ahosi. Taṃ dhammaṃ sutvā paccayarājāpi rajjaṃ pahāya purimahetusañcodito pabbaji. So yathā kassapassa bhagavato kāle paṭiññaṃ akāsi, evaṃ paṭiññaṃ katvā vihāraṃ pavisitvā vipassanaṃ vaḍḍhento ñāṇassa paripākaṃ gatattā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.39.15-20)–

“Vinatānadiyā tīre, vihāsi purisuttamo;
addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.
“Tasmiṃ pasannamānaso, kilesamaladhovane;
udumbaraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.
“Ekanavutito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Imamhi bhaddake kappe, saṃviggamānamānaso;
kassapassa bhagavato, sāsane pabbajiṃ ahaṃ.
“Tathā pabbajito santo, bhāvanaṃ anuyuñjisaṃ;
na vihārā nikkhamissaṃ, iti katvāna mānasaṃ.
“Uttamatthaṃ asampatto, na ca pattomhi tāvade;
idāni pana ñāṇassa, paripākena nibbuto.
Pattomhi acalaṃ ṭhānaṃ, phusitvā accutaṃ padaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattikittanamukhena aññaṃ byākaronto–
222. “pañcāhāhaṃ pabbajito, sekho appattamānaso;
vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.
223. “Nāsissaṃ na pivissāmi, vihārato na nikkhame;
napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
224. “Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.–

Imā tisso gāthā abhāsi.

Tattha pañcāhāhaṃ pabbajitoti pañcāho ahaṃ, pabbajito hutvā pañcāho, pabbajitadivasato pañcamo aho niṭṭhitoti attho. Sekho appattamānasoti adhisīlasikkhādīnaṃ sikkhanato sekho. Anavasesato mānaṃ siyati samucchindatīti mānaso, aggamaggo, taṃnibbattito mānasato āgataṃ mānasaṃ, arahattaṃ, taṃ, so vā appatto etenāti appattamānaso. Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahūti evaṃ sekhassa me vasanakavihāraṃ ovarakaṃ paviṭṭhassa sato evarūpo idāni vuccamānākāro cetopaṇidhi ahosi, evaṃ mayā cittaṃ paṇihitanti attho.
Nāsissanti-ādinā cittapaṇidhiṃ dasseti. Tattha nāsissanti yaṃkiñci bhojanaṃ na bhuñjissaṃ na bhuñjissāmi taṇhāsalle mama hadayagate anūhate anuddhateti evaṃ sabbapadesu yojetabbaṃ. Na pivissāmīti yaṃkiñci pātabbaṃ na pivissāmi. Vihārato na nikkhameti imasmā idāni mayā nisinnagabbhato na nikkhameyyaṃ. Napi passaṃ nipātessanti mama sarīrassa dvīsu passesu ekampi passaṃ kāyakilamathavinodanatthaṃ na nipātessaṃ, ekapassenapi na nipajjissāmīti attho.
Tassa mevaṃ viharatoti tassa me evaṃ cittaṃ paṇidhāya daḷhavīriyādhiṭṭhānaṃ katvā vipassanānuyogavasena viharato. Passa vīriyaparakkamanti vidhinā īrayitabbato “vīriyaṃ” paraṃ ṭhānaṃ akkamanato “parakkamo”ti ca laddhanāmaṃ ussoḷhībhūtaṃ vāyāmaṃ passa jānāhi. Yassa panānubhāvena mayā tisso vijjā anuppattā, kataṃ buddhassa sāsananti vuttatthameva.

Paccayattheragāthāvaṇṇanā niṭṭhitā.