5. Mātaṅgaputtattheragāthāvaṇṇanā

Atisītanti āyasmato mātaṅgaputtattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle himavantasamīpe mahato jātassarassa heṭṭhā mahati nāgabhavane mahānubhāvo nāgarājā hutvā nibbatto ekadivasaṃ nāgabhavanato nikkhamitvā vicaranto satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso attano sīsamaṇinā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe mātaṅgassa nāma kuṭumbikassa putto hutvā nibbatto mātaṅgaputtotveva paññāyittha. So viññutaṃ patto alasajātiko hutvā kiñci kammaṃ akaronto ñātakehi aññehi ca garahito “sukhajīvino ime samaṇā sakyaputtiyā”ti sukhajīvitaṃ ākaṅkhanto bhikkhūhi kataparicayo hutvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā aññe bhikkhū iddhimante disvā iddhibalaṃ patthetvā satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.8-29)–
“Padumuttaro nāma jino, sabbadhammāna pāragū;
vivekakāmo sambuddho, gacchate anilañjase.
“Avidūre himavantassa, mahājātassaro ahu;
tattha me bhavanaṃ āsi, puññakammena saṃyutaṃ.
“Bhavanā abhinikkhamma, addasaṃ lokanāyakaṃ;
indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
“Vicinaṃ naddasaṃ pupphaṃ, pūjayissanti nāyakaṃ;
sakaṃ cittaṃ pasādetvā, avandiṃ satthuno ahaṃ.
“Mama sīse maṇiṃ gayha, pūjayiṃ lokanāyakaṃ;
imāya maṇipūjāya, vipāko hotu bhaddako.
“Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
“So te ijjhatu saṅkappo, labhassu vipulaṃ sukhaṃ;
imāya maṇipūjāya, anubhohi mahāyasaṃ.
“Idaṃ vatvāna bhagavā, jalajuttamanāmako;
agamāsi buddhaseṭṭho, yattha cittaṃ paṇīhitaṃ.
“Saṭṭhikappāni devindo, devarajjamakārayiṃ;
anekasatakkhattuñca, cakkavattī ahosahaṃ.
“Pubbakammaṃ sarantassa, devabhūtassa me sato;
maṇi nibbattate mayhaṃ, ālokakaraṇo mamaṃ.
“Chaḷasītisahassāni nāriyo me pariggahā;
vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.
“Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivārenti maṃ niccaṃ, maṇipūjāyidaṃ phalaṃ.
“Soṇṇamayā maṇimayā, lohitaṅkamayā tathā;
bhaṇḍā me sukatā honti, yadicchasi piḷandhanā.
“Kūṭāgārā gahā rammā, sayanañca mahārahaṃ;
mama saṅkappamaññāya, nibbattanti yadicchakaṃ.
“Lābhā tesaṃ suladdhañca, ye labhanti upassutiṃ;
puññakkhettaṃ manussānaṃ, osadhaṃ sabbapāṇinaṃ.
“Mayhampi sukataṃ kammaṃ, yohaṃ adakkhi nāyakaṃ;
vinipātā pamuttomhi, pattomhi acalaṃ padaṃ.
“Yaṃ yaṃ yonūpapajjāmi, devattaṃ atha mānusaṃ;
divasañceva rattiñca, āloko hoti me sadā.
“Tāyeva maṇipūjāya, anubhotvāna sampadā;
ñāṇāloko mayā diṭṭho, pattomhi acalaṃ padaṃ.
“Satasahassito kappe, yaṃ maṇiṃ abhipūjayiṃ;
duggatiṃ nābhijānāmi, maṇipūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā puggalādhiṭṭhānavasena kosajjaṃ garahanto attano ca vīriyārambhaṃ kittento–
231. “atisītaṃ ati-uṇhaṃ, atisāyamidaṃ ahu;
iti vissaṭṭhakammante, khaṇā accenti māṇave.
232. “Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati;
karaṃ purisakiccāni, so sukhā na vihāyati.
233. “Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;
urasā panudissāmi, vivekamanubrūhayan”ti.– Gāthāttayamāha.
Tattha atisītanti himapātavaddalādinā ativiya sītaṃ, idaṃ ahūti ānetvā sambandho. Ati-uṇhanti dhammaparitāpādinā ativiya uṇhaṃ, ubhayenapi utuvasena kosajjavatthumāha. Atisāyanti divasassa pariṇatiyā atisāyaṃ, sāyaggahaṇeneva cettha pātopi saṅgayhati tadubhayena kālavasena kosajjavatthumāha. Itīti iminā pakārena. Etena “idha, bhikkhave, bhikkhunā kammaṃ kattabbaṃ hotī”ti-ādinā (a. ni. 8.80; dī. ni. 3.334) vuttaṃ kosajjavatthuṃ saṅgaṇhāti. Vissaṭṭhakammanteti pariccattayogakammante. Khaṇāti buddhuppādādayo brahmacariyavāsassa okāsā. Accentīti atikkamanti. Māṇaveti satte. Tiṇā bhiyyo na maññatīti tiṇato upari na maññati, tiṇaṃ viya maññati, sītuṇhāni abhibhavitvā attanā kattabbaṃ karoti. Karanti karonto. Purisakiccānīti vīrapurisena kattabbāni attahitaparahitāni. Sukhāti sukhato, nibbānasukhatoti adhippāyo. Tatiyagāthāya attho heṭṭhā vuttoyeva.

Mātaṅgaputtattheragāthāvaṇṇanā niṭṭhitā.