6. Khujjasobhitattheragāthāvaṇṇanā

Ye cittakathī bahussutāti āyasmato khujjasobhitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ mahatā bhikkhusaṅghena saddhiṃ gacchantaṃ disvā pasannamānaso dasahi gāthāhi abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pāṭaliputtanagare brāhmaṇakule nibbatti, “sobhito”tissa nāmaṃ ahosi. Thokaṃ khujjadhātukatāya pana khujjasobhitotveva paññāyittha. So vayappatto satthari parinibbute ānandattherassa santike pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.49-58)–
“Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
rathiyaṃ paṭipajjantaṃ, ko disvā na pasīdati.
“Tamandhakāraṃ nāsetvā, santāretvā bahuṃ janaṃ;
ñāṇālokena jotantaṃ, ko disvā na pasīdati.
“Vasīsatasahassehi, nīyantaṃ lokanāyakaṃ;
uddharantaṃ bahū satte, ko disvā na pasīdati.
“Āhanantaṃ dhammabheriṃ, maddantaṃ titthiye gaṇe;
sīhanādaṃ vinadantaṃ, ko disvā na pasīdati.
“Yāvatā brahmalokato, āgantvāna sabrahmakā;
pucchanti nipuṇe pañhe, ko disvā na pasīdati.
“Yassañjaliṃ karitvāna, āyācanti sadevakā;
tena puññaṃ anubhonti, ko disvā na pasīdati.
“Sabbe janā samāgantvā, sampavārenti cakkhumaṃ;
na vikampati ajjhiṭṭho, ko disvā na pasīdati.
“Nagaraṃ pavisato yassa, ravanti bheriyo bahū;
vinadanti gajā mattā, ko disvā na pasīdati.
“Vīthiyā gacchato yassa, sabbābhā jotate sadā;
abbhunnatā samā honti, ko disvā na pasīdati.
“Byāharantassa buddhassa, cakkavāḷampi suyyati;
sabbe satte viññāpeti, ko disvā na pasīdati.
“Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā paṭhamamahāsaṅgītikāle rājagahe sattapaṇṇiguhāyaṃ sannipatitena saṅghena “āyasmantaṃ ānandaṃ āmantehī”ti āṇatto pathaviyaṃ nimujjitvā therassa purato uṭṭhahitvā saṅghassa sāsanaṃ ārocetvā sayaṃ puretaraṃ ākāsena gantvā sattapaṇṇiguhādvāraṃ sampāpuṇi; tena ca samayena mārassa mārakāyikānañca paṭisedhanatthaṃ devasaṅghena pesitā aññatarā devatā sattapaṇṇiguhādvāre ṭhitā hoti, tassā khujjasobhito thero attano āgamanaṃ kathento–
234. “ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito”ti.– Paṭhamaṃ gāthamāha.
Tattha cittakathīti vicittadhammakathikā, saṅkhipanaṃ, vitthāraṇaṃ gambhīrakaraṇaṃ uttānīkaraṇaṃ kaṅkhāvinodanaṃ dhammapatiṭṭhāpananti evamādīhi nānānayehi paresaṃ ajjhāsayānurūpaṃ dhammassa kathanasīlāti attho. Bahussutāti pariyattipaṭivedhabāhusaccapāripūriyā bahussutā. Sabbaso samitapāpatāya samaṇā. Pāṭaliputtavāsino, tesaññataroti pāṭaliputtanagaravāsitāya pāṭaliputtavāsino, tesaṃ aññataro, ayaṃ āyuvā dīghāyu āyasmā. Dvāre tiṭṭhatīti sattapaṇṇiguhāya dvāre tiṭṭhati, saṅghassa anumatiyā pavisitunti attho. Taṃ sutvā sā devatā therassa āgamanaṃ saṅghassa nivedentī–
235. “Ye cittakathī…pe… dvāre tiṭṭhati māluterito”ti;– dutiyaṃ gāthamāha;
tattha māluteritoti iddhicittajanitena vāyunā erito, iddhibalena āgatoti attho;
evaṃ tāya devatāya niveditena saṅghena katokāso thero saṅghassa santikaṃ gacchanto–
236. “suyuddhena suyiṭṭhena, saṅgāmavijayena ca;
brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī”ti.–

Imāya tatiyagāthāya aññaṃ byākāsi.

Tattha suyuddhenāti pubbabhāge tadaṅgavikkhambhanappahānavasena kilesehi suṭṭhu yujjhanena. Suyiṭṭhenāti antarantarā kalyāṇamittehi dinnasappāyadhammadānena. Saṅgāmavijayena cāti samucchedappahānavasena sabbaso kilesābhisaṅkhāranimmathanena laddhasaṅgāmavijayena ca. Brahmacariyānuciṇṇenāti anuciṇṇena aggamaggabrahmacariyena. Evāyaṃ sukhamedhatīti evaṃ vuttappakārena ayaṃ khujjasobhito nibbānasukhaṃ phalasamāpattisukhañca edhati, anubhavatīti attho.

Khujjasobhitattheragāthāvaṇṇanā niṭṭhitā.