7. Vāraṇattheragāthāvaṇṇanā

Yodha koci manussesūti āyasmato vāraṇattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito dvānavute kappe tissassa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu pāragū hutvā isipabbajjaṃ pabbajitvā catupaṇṇāsasahassānaṃ antevāsikānaṃ mante vācento vasati. Tena ca samayena tissassa bhagavato bodhisattabhūtassa tusitā kāyā cavitvā carimabhave mātukucchiṃ okkamanena mahāpathavikampo ahosi. Taṃ disvā mahājano bhīto saṃviggo naṃ isiṃ upasaṅkamitvā pathavikampanakāraṇaṃ pucchi. So “mahābodhisatto mātukucchiṃ okkami, tenāyaṃ pathavikampo, tasmā mā bhāyathā”ti buddhuppādassa pubbanimittabhāvaṃ kathetvā samassāsesi, buddhārammaṇañca pītiṃ paṭivedesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vāraṇoti laddhanāmo vayappatto aññatarassa āraññakassa therassa santike dhammaṃ sutvā laddhappasādo pabbajitvā samaṇadhammaṃ karoti. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto antarāmagge ahinakule aññamaññaṃ kalahaṃ katvā kālaṅkate disvā “ime sattā aññamaññavirodhena jīvitakkhayaṃ pattā”ti saṃviggamānaso hutvā bhagavato santikaṃ gato, tassa bhagavā cittācāraṃ ñatvā tadanurūpameva ovādaṃ dento–
237. “Yodha koci manussesu, parapāṇāni hiṃsati;
asmā lokā paramhā ca, ubhayā dhaṃsate naro.
238. “Yo ca mettena cittena, sabbapāṇānukampati;
bahuñhi so pasavati, puññaṃ tādisako naro.
239. “Subhāsitassa sikkhetha, samaṇūpāsanassa ca;
ekāsanassa ca raho, cittavūpasamassā cā”ti.– Tisso gāthā abhāsi.
Tattha yodha koci manussesūti idha manussesu yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā. Manussaggahaṇañcettha ukkaṭṭhasattanidassananti daṭṭhabbaṃ. Parapāṇāni hiṃsatīti parasatte māreti vibādhati ca. Asmā lokāti idha lokato. Paramhāti paralokato. Ubhayā dhaṃsateti ubhayato dhaṃsati, ubhayalokapariyāpannahitasukhato parihāyatīti attho. Naroti satto.
Evaṃ parapīḷālakkhaṇaṃ pāpadhammaṃ dassetvā idāni parapīḷānivattilakkhaṇaṃ kusalaṃ dhammaṃ dassento “yo ca mettenā”ti-ādinā dutiyaṃ gāthamāha. Tattha mettena cittenāti mettāsampayuttena cittena appanāpattena itarītarena vā. Sabbapāṇānukampatīti sabbe pāṇe attano orasaputte viya mettāyati. Bahuñhi so pasavati, puññaṃ tādisako naroti so tathārūpo mettāvihārī puggalo bahuṃ mahantaṃ anappakaṃ kusalaṃ pasavati paṭilabhati adhigacchati.
Idāni taṃ sasambhāre samathavipassanādhamme niyojento “subhāsitassā”ti-ādinā tatiyaṃ gāthamāha. Tattha subhāsitassa sikkhethāti appicchakathādibhedaṃ subhāsitaṃ pariyattidhammaṃ savanadhāraṇaparipucchādivasena sikkheyya. Samaṇūpāsanassa cāti samitapāpānaṃ samaṇānaṃ kalyāṇamittānaṃ upāsakānaṃ kālena kālaṃ upasaṅkamitvā payirupāsanañceva paṭipattiyā tesaṃ samīpacariyañca sikkheyya. Ekāsanassa ca raho cittavūpasamassa cāti ekassa asahāyassa kāyavivekaṃ anubrūhantassa raho kammaṭṭhānānuyogavasena āsanaṃ nisajjaṃ sikkheyya. Evaṃ kammaṭṭhānaṃ anuyuñjanto bhāvanañca matthakaṃ pāpento samucchedavasena kilesānaṃ cittassa vūpasamañca sikkheyya. Yāhi adhisīlasikkhādīhi kilesā accantameva vūpasantā pahīnā honti, tā maggaphalasikkhā sikkhantassa accantameva cittaṃ vūpasantaṃ nāma hotīti. Gāthāpariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.47.59-72)–
“Ajjhogāhetvā himavaṃ, mante vācemahaṃ tadā;
catupaññāsasahassāni, sissā mayhaṃ upaṭṭhahuṃ.
“Adhitā vedagū sabbe, chaḷaṅge pāramiṃ gatā;
sakavijjāhupatthaddhā, himavante vasanti te.
“Cavitvā tusitā kāyā, devaputto mahāyaso;
uppajji mātukucchismiṃ, sampajāno patissato.
“Sambuddhe upapajjante, dasasahassi kampatha;
andhā cakkhuṃ alabhiṃsu, uppajjantamhi nāyake.
“Sabbākāraṃ pakampittha, kevalā vasudhā ayaṃ;
nigghosasaddaṃ sutvāna, ubbijjiṃsu mahājanā.
“Sabbe janā samāgamma, āgacchuṃ mama santikaṃ;
vasudhāyaṃ pakampittha, kiṃ vipāko bhavissati.
“Avacāsiṃ tadā tesaṃ, mā bhetha natthi vo bhayaṃ;
visaṭṭhā hotha sabbepi, uppādoyaṃ suvatthiko.
“Aṭṭhahetūhi samphussa, vasudhāyaṃ pakampati;
tathā nimittā dissanti, obhāso vipulo mahā.
“Asaṃsayaṃ buddhaseṭṭho, uppajjissati cakkhumā;
saññāpetvāna janataṃ, pañcasīle kathesahaṃ.
“Sutvāna pañcasīlāni, buddhuppādañca dullabhaṃ;
ubbegajātā sumanā, tuṭṭhahaṭṭhā ahaṃsu te.
“Dvenavute ito kappe, yaṃ nimittaṃ viyākariṃ;
duggatiṃ nābhijānāmi, byākaraṇassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;

vāraṇattheragāthāvaṇṇanā niṭṭhitā;