8. Vassikattheragāthāvaṇṇanā

Ekopi saddho medhāvīti āyasmato vassikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto pilakkhaphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vassikoti laddhanāmo vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ābādhiko ahosi. Atha naṃ ñātakā vejjaparidiṭṭhena bhesajjavidhinā upaṭṭhahitvā arogamakaṃsu. So tamhā ābādhā vuṭṭhito saṃvegajāto bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.40-44)–
“Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;
pasannacitto sumano, pilakkhassa phalaṃ adā.
“Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā ākāsena ñātakānaṃ santike gantvā ākāse ṭhito dhammaṃ desetvā te saraṇesu sīlesu ca patiṭṭhāpesi; tesu keci kālaṅkatā saraṇesu sīlesu ca patiṭṭhitattā sagge nibbattiṃsu; atha naṃ satthā buddhupaṭṭhānaṃ upagataṃ “kiṃ te, vassika, ñātīnaṃ ārogyan”ti pucchi; so ñātīnaṃ attanā kataṃ upakāraṃ satthu kathento–
240. “ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;
dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.
241. “Niggayha anukampāya, coditā ñātayo mayā;
ñātibandhavapemena, kāraṃ katvāna bhikkhusu.
242. “Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;
bhātaro mayhaṃ mātā ca, modanti kāmakāmino”ti.–

Tisso gāthā abhāsi.

Tatthāyaṃ paṭhamagāthāya attho– yo kammaphalasaddhāya ca ratanattayasaddhāya ca vasena saddho, tato eva kammassakatañāṇādiyogato medhāvī, satthu ovādadhamme navalokuttaradhamme ca ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ idha imasmiṃ loke “amhākaṃ ime”ti ñātabbaṭṭhena ñātīnaṃ, tathā pemabandhanena bandhanaṭṭhena “bandhū”ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti.
Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ “niggayhā”ti-ādinā itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi duggatā kusalaṃ akatvā āyatiṃ parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo mayā ovaditā. Ñātibandhavapemena “amhākaṃ ayaṃ bandhavo”ti evaṃ pavattena pemena mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te abbhatītā kālaṅkatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. “Ke pana te”ti āha. “Bhātaro mayhaṃ mātā ca, modanti kāmakāmino”ti. Attanā yathākāmitavatthukāmasamaṅgino hutvā abhiramantīti attho.

Vassikattheragāthāvaṇṇanā niṭṭhitā.