6. Belaṭṭhasīsattheragāthāvaṇṇanā

Yathāpi bhaddo ājaññoti āyasmato belaṭṭhasīsattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbatto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto upanissayasampattiyā abhāvena visesaṃ nibbattetuṃ nāsakkhi. Vivaṭṭūpanissayaṃ pana bahuṃ kusalaṃ upacinitvā devamanussesu saṃsaranto ito ekatiṃse kappe vessabhuṃ bhagavantaṃ passitvā pasannacitto mātuluṅgaphalaṃ adāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatito sugatiṃ upagacchanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatto bhagavato abhisambodhiyā puretarameva uruvelakassapassa santike tāpasapabbajjaṃ pabbajitvā aggiṃ paricaranto uruvelakassapadamane ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) purāṇajaṭilasahassena saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-73)–
“Kaṇikāraṃva jotantaṃ, puṇṇamāyeva candimaṃ;
jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
“Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;
dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
evaṃ adhigatārahatto āyasmato dhammabhaṇḍāgārikassa upajjhāyo ayaṃ thero ekadivasaṃ phalasamāpattito uṭṭhāya taṃ santaṃ paṇītaṃ nirāmisaṃ sukhaṃ attano pubbayogañca paccavekkhitvā pītivegavasena “yathāpi bhaddo ājañño”ti gāthaṃ abhāsi;
16. tattha yathāpīti opammapaṭipādanatthe nipāto; bhaddoti sundaro thāmabalasamatthajavaparakkamādisampanno; ājaññoti ājānīyo jātimā kāraṇākāraṇānaṃ ājānanako; so tividho usabhājañño assājañño hatthājaññoti; tesu usabhājañño idhādhippeto; so ca kho chekakasanakicce niyutto, tenāha “naṅgalāvattanī”ti; naṅgalassa phālassa āvattanako, naṅgalaṃ ito cito ca āvattetvā khette kasanakoti attho; naṅgalaṃ vā āvattayati etthāti naṅgalāvattaṃ khette naṅgalapatho, tasmiṃ naṅgalāvattani; gāthāsukhatthañhettha “vattanī”ti dīghaṃ katvā vuttaṃ; sikhīti matthake avaṭṭhānato sikhāsadisatāya sikhā, siṅgaṃ; tadassa atthīti sikhī; apare pana “kakudhaṃ idha ‘sikhā’ti adhippetan”ti vadanti, ubhayathāpi padhānaṅgakittanametaṃ “sikhī”ti; appakasirenāti appakilamathena; rattindivāti rattiyo divā ca, evaṃ mamaṃ appakasirena gacchantīti yojanā; idaṃ vuttaṃ hoti– yathā “bhaddo usabhājānīyo kasane niyutto ghanatiṇamūlādikepi naṅgalapathe taṃ agaṇento appakasirena ito cito ca parivattento gacchati, yāva kasanatiṇānaṃ parissamaṃ dasseti, evaṃ mamaṃ rattindivāpi appakasireneva gacchanti atikkamantī”ti; tattha kāraṇamāha “sukhe laddhe nirāmise”ti; yasmā kāmāmisalokāmisavaṭṭāmisehi asammissaṃ santaṃ paṇītaṃ phalasamāpattisukhaṃ laddhaṃ, tasmāti attho; paccatte cetaṃ bhummavacanaṃ yathā “vanappagumbe” (khu. pā. 6.13; su. ni. 236) “tena vata re vattabbe”ti (kathā. 1) ca; atha vā tato pabhuti rattindivā appakasirena gacchantīti vicāraṇāya āha– “sukhe laddhe nirāmise”ti, nirāmise sukhe laddhe sati tassa laddhakālato paṭṭhāyāti attho;

belaṭṭhasīsattheragāthāvaṇṇanā niṭṭhitā;