11. Sappakattheragāthāvaṇṇanā

Yadā balākāti-ādikā āyasmato sappakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe mahānubhāvo nāgarājā hutvā nibbatto sambhavassa nāma paccekabuddhassa abbhokāse samāpattiyā nisinnassa mahantaṃ padumaṃ gahetvā uparimuddhani dhārento pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā sappakoti laddhanāmo viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā ajakaraṇiyā nāma nadiyā tīre leṇagirivihāre vasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.78-83)–
“Himavantassāvidūre, romaso nāma pabbato;
buddhopi sambhavo nāma, abbhokāse vasī tadā.
“Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;
ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.
“Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
so arahattaṃ patvā satthāraṃ vandituṃ sāvatthiṃ āgato ñātīhi upaṭṭhīyamāno tattha katipāhaṃ vasitvā dhammaṃ desetvā ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā yathāvuttaṭṭhānameva gantukāmo ahosi; taṃ ñātakā “idheva, bhante, vasatha, mayaṃ paṭijaggissāmā”ti yāciṃsu; so gamanākāraṃ dassetvā ṭhito attanā vasitaṭṭhānakittanāpadesena vivekābhiratiṃ pakāsento–
307. “yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;
palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.
308. “Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;
pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.
309. “Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;
sobhentī āpagākūlaṃ, mama leṇassa pacchato.
310. “Tāmatamadasaṅghasuppahīnā bhekā mandavatī panādayanti;
nājja girinadīhi vippavāsasamayo,
khemā ajakaraṇī sivā surammā”ti.– Catasso gāthā abhāsi.
Tattha yadāti yasmiṃ kāle. Balākāti balākāsakuṇikā. Sucipaṇḍaracchadāti sucisuddhadhavalapakkhā. Kāḷassa meghassa bhayena tajjitāti jalabhārabharitatāya kāḷassa añjanagirisannikāsassa pāvussakameghassa gajjato vuṭṭhibhayena nibbijjitā bhiṃsāpitā. Palehitīti gocarabhūmito uppatitvā gamissati. Ālayanti nilayaṃ attano kulāvakaṃ. Ālayesinīti tattha ālayanaṃ nilīyanameva icchantī. Tadā nadī ajakaraṇī rameti manti tasmiṃ pāvussakakāle ajakaraṇīnāmikā nadī navodakassa pūrā hārahārinī kulaṅkasā maṃ rameti mama cittaṃ ārādhetīti utupadesavisesakittanāpadesena vivekābhiratiṃ pakāsesi.
Suvisuddhapaṇḍarāti suṭṭhu visuddhapaṇḍaravaṇṇā, asammissavaṇṇā sabbasetāti attho. Pariyesatīti maggati. Leṇanti vasanaṭṭhānaṃ. Aleṇadassinīti vasanaṭṭhānaṃ apassantī. Pubbe nibaddhavasanaṭṭhānassa abhāvena aleṇadassinī, idāni pāvussakakāle meghagajjitena āhitagabbhā pariyesati leṇanti nibaddhavasanaṭṭhānaṃ kulāvakaṃ karotīti attho.
Kaṃ nu tattha…pe… pacchatoti mama vasanakamahāleṇassa pacchato pacchābhāge āpagākūlaṃ ajakaraṇīnadiyā ubhatotīraṃ tahiṃ tahiṃ ito cito ca sobhentiyo niccakālaṃ phalabhāranamitasākhā siniddhapaṇṇacchāyā jambuyo tattha tasmiṃ ṭhāne kaṃ nāma sattaṃ na ramenti nu, sabbaṃ ramentiyeva.
Tāmatamadasaṅghasuppahīnāti amataṃ vuccati agadaṃ, tena majjantīti amatamadā, sappā, tesaṃ saṅgho amatamadasaṅgho, tato suṭṭhu pahīnā apagatā. Bhekā maṇḍūkiyo, mandavatī saravatiyo, panādayanti taṃ ṭhānaṃ madhurena vassitena ninnādayanti. Nājja girinadīhi vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi vippavāsasamayo na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā ajakaraṇī nadī. Sundaratalatitthapulinasampattiyā sivā. Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti adhippāyo.
Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato. Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti.

Sappakattheragāthāvaṇṇanā niṭṭhitā.