12. Muditattheragāthāvaṇṇanā

Pabbajinti-ādikā āyasmato muditattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā “mā bhāyī”ti samassāsesi. So “kittakena nu kho, bhante, kālena idaṃ me bhayaṃ vūpasamessatī”ti pucchitvā “sattaṭṭhamāse atikkamitvā”ti vutte– “ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ, bhante, pabbājetha man”ti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci. Thero taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto– “arahattaṃ appatvā imasmā vasanagabbhā bahi na nikkhamissāmī”ti-ādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33)–
“Vipassino bhagavato, lokajeṭṭhassa tādino;
ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
“Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
tena mañcakadānena, pattomhi āsavakkhayaṃ.
“Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento–
311. “pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;
tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.
312. “Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ;
ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.
313. “Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;
napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
314. “Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.–

Catasso gāthā abhāsi.

Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. “Ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī”ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā, tisso anumodanā, ekaccaṃ suttaṃ, samathakammaṭṭhānaṃ, vipassanāvidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā– “sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho”ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto nacirasseva saccapaṭivedhāya daḷhavīriyo thiravīriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.
Yathā pana parakkamiṃ, taṃ dassetuṃ “kāman”ti-ādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā vīriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. “Man”tipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva.

Muditattheragāthāvaṇṇanā niṭṭhitā.

Catukkanipātavaṇṇanā niṭṭhitā.