2. Sirimittattheragāthāvaṇṇanā

Akkodhanoti-ādikā āyasmato sirimittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe mahaddhanakuṭumbikassa putto hutvā nibbatti, sirimittoti laddhanāmo. Tassa kira mātā siriguttassa bhaginī. Tassa vatthu dhammapadavaṇṇanāyaṃ (dha. pa. aṭṭha. 1.garahadinnavatthu) āgatameva. So siriguttassa bhāgineyyo sirimitto vayappatto satthu dhanapāladamane laddhappasādo pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patto. Ekadivasaṃ pātimokkhaṃ uddisituṃ āsanaṃ abhiruhitvā cittabījaniṃ gahetvā nisinno bhikkhūnaṃ dhammaṃ kathesi. Kathento ca uḷāratare guṇe vibhajitvā dassento–
502. “Akkodhanonupanāhī, amāyo rittapesuṇo;
sa ve tādisako bhikkhu, evaṃ pecca na socati.
503. “Akkodhanonupanāhī, amāyo rittapesuṇo;
guttadvāro sadā bhikkhu, evaṃ pecca na socati.
504. “Akkodhanonupanāhī, amāyo rittapesuṇo;
kalyāṇasīlo so bhikkhu, evaṃ pecca na socati.
505. “Akkodhanonupanāhī, amāyo rittapesuṇo;
kalyāṇamitto so bhikkhu, evaṃ pecca na socati.
506. “Akkodhanonupanāhī, amāyo rittapesuṇo;
kalyāṇapañño so bhikkhu, evaṃ pecca na socati.
507. “Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
508. “Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
509. “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti.– Imā gāthā abhāsi.
Tattha akkodhanoti akujjhanasīlo. Upaṭṭhite hi kodhuppattinimitte adhivāsanakhantiyaṃ ṭhatvā kopassa anuppādako. Anupanāhīti na upanāhako, parehi kataṃ aparādhaṃ paṭicca “akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me”ti-ādinā (dha. pa. 3; mahāva. 464; ma. ni. 3.237) kodhassa anupanayhanasīlo. Santadosapaṭicchādanalakkhaṇāya māyāya abhāvato amāyo. Pisuṇavācāvirahitato rittapesuṇo, sa ve tādisako bhikkhūti so tathārūpo tathājātiko yathāvuttaguṇasamannāgato bhikkhu Evaṃ yathāvuttapaṭipattiyā pecca paraloke na socati sokanimittassa abhāvato. Cakkhudvārādayo kāyadvārādayo ca guttā pihitā saṃvutā etassāti guttadvāro. Kalyāṇasīloti sundarasīlo suvisuddhasīlo. Kalyāṇamittoti–
“Piyo garubhāvaniyo, vattā ca vacanakkhamo;
gambhīrañca kathaṃ kattā, no caṭṭhāne niyojaye”ti. (A. ni. 7.37)–

Evaṃ vibhāvitalakkhaṇo kalyāṇamitto etassāti kalyāṇamitto. Kalyāṇapaññoti sundarapañño. Yadipi paññā nāma asundarā natthi, niyyānikāya pana paññāya vasena evaṃ vuttaṃ

Evamettha kodhādīnaṃ vikkhambhanavasena samucchedavasena ca akkodhanādimukhena, puggalādhiṭṭhānāya gāthāya sammāpaṭipattiṃ dassetvā idāni nipphattitalokuttarasaddhādike uddharitvā puggalādhiṭṭhānāya eva gāthāya sammāpaṭipattiṃ dassento “yassa saddhā”ti-ādimāha. Tassattho– yassa puggalassa tathāgate sammāsambuddhe “itipi so bhagavā”ti-ādinayappavattā maggenāgatasaddhā, tato eva acalā avikampā suṭṭhu patiṭṭhitā. “Atthī”ti, padaṃ ānetvā sambandhitabbaṃ. Ariyakantanti ariyānaṃ kantaṃ piyāyitaṃ bhavantarepi avijahanato. Pasaṃsitanti buddhādīhi pasaṭṭhaṃ, vaṇṇitaṃ thomitaṃ atthīti yojanā. Taṃ panetaṃ sīlaṃ gahaṭṭhasīlaṃ pabbajitasīlanti duvidhaṃ. Tattha gahaṭṭhasīlaṃ nāma pañcasikkhāpadasīlaṃ, yaṃ gahaṭṭhena rakkhituṃ sakkā. Pabbajitasīlaṃ nāma dasasikkhāpadasīlaṃ upādāya sabbaṃ catupārisuddhisīlaṃ, tayidaṃ sabbampi akhaṇḍādibhāvena aparāmaṭṭhatāya “kalyāṇan”ti veditabbaṃ.
Saṅghe pasādo yassatthīti “suppaṭipanno bhagavato sāvakasaṅgho”ti-ādinā ariyasaṅghe pasādo saddhā yassa puggalassa atthi acalo suppatiṭṭhitoti ānetvā yojetabbaṃ. Ujubhūtañca dassananti diṭṭhivaṅkābhāvato kilesavaṅkābhāvato ca ujubhūtaṃ. Akuṭilaṃ ajimhaṃ kammassakatādassanañceva sappaccayanāmarūpadassanañcāti duvidhampi dassanaṃ yassa atthi acalaṃ suppatiṭṭhitanti yojanā. Adaliddoti taṃ āhu saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhananti imesaṃ suvisuddhānaṃ dhanānaṃ atthitāya “adaliddo”ti taṃ tādisaṃ puggalaṃ buddhādayo ariyā āhu. Amoghaṃ tassa jīvitaṃ tassa tathārūpassa jīvitaṃ diṭṭhadhammikādi-atthādhigamena amoghaṃ avañjhaṃ saphalamevāti āhūti attho.
Tasmāti yasmā yathāvuttasaddhādiguṇasamannāgato puggalo “adaliddo amoghajīvito”ti vuccati, tasmā ahampi tathārūpo bhaveyyanti. Saddhañca…pe… sāsananti “sabbapāpassa akaraṇan”ti-ādinā (dha. pa. 183; dī. ni. 2.90) vuttaṃ buddhānaṃ sāsanaṃ anussaranto kulaputto vuttappabhedaṃ saddhañceva sīlañca dhammadassanahetukaṃ dhamme sunicchayā vimokkhabhūtaṃ pasādañca anuyuñjeyya vaḍḍheyyāti.
Evaṃ thero bhikkhūnaṃ dhammadesanāmukhena attani vijjamāne guṇe pakāsento aññaṃ byākāsi.

Sirimittattheragāthāvaṇṇanā niṭṭhitā.