9. Candanattheragāthāvaṇṇanā

Jātarūpenāti-ādikā āyasmato candanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ vandituṃ sāvatthiṃ āgato susāne vasati. Tassa āgatabhāvaṃ sutvā purāṇadutiyikā alaṅkatapaṭiyattā dārakaṃ ādāya mahatā parivārena therassa santikaṃ gacchati– “itthikuttādīhi naṃ palobhetvā uppabbājessāmī”ti. Thero taṃ āgacchantiṃ dūratova disvā “idānissā avisayo bhavissāmī”ti yathāraddhaṃ vipassanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.37-43)–
“Himavantassāvidūre vasalo nāma pabbato;
buddho sudassano nāma, vasate pabbatantare.
“Pupphaṃ hemavantaṃ mayha, vehāsaṃ agamāsahaṃ;
tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
“Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ;
buddhassa abhiropesiṃ, sayambhussa mahesino.
“Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu ca sīlesu ca patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato; sahāyabhikkhūhi– “vippasannāni kho te, āvuso, indriyāni, kacci tayā saccāni paṭividdhānī”ti puṭṭho–
299. “jātarūpena sañchannā, dāsīgaṇapurakkhatā;
aṅkena puttamādāya, bhariyā maṃ upāgami.
300. “Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;
alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
301. “Tato me manasīkāro, yoniso udapajjatha;
ādīnavo pāturahu, nibbidā samatiṭṭhatha.
302. “Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.–

Imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.

Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādi-alaṅkārena alaṅkaraṇavasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti attho. Aṅkena puttamādāyāti “api nāma puttampi disvā gehassitasāto bhaveyyā”ti puttaṃ attano aṅkena gahetvā.
Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ, mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ bahumaññanto vadati. Yoniso udapajjathāti “evarūpāpi nāma sampatti jarābyādhimaraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā”ti evaṃ yonisomanasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva.

Candanattheragāthāvaṇṇanā niṭṭhitā.