Ohito garuko bhāro, bhavanetti samūhatā.
“Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
“Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;
nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.
“Koṇḍaññānandanandādī tiṭṭhanti rāhulo jino;
sukhito sahito saṅgho, hatadabbā ca titthiyā.
“Okkākavaṃsassa yaso, ussito māramaddano;
nanu sampati kālo me, nibbānatthāya puttikā.
“Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;
ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.
“Sace mayi dayā atthi, yadi catthi kataññutā;
saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.
“Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;
tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha.
“Tā evamanusāsitvā, bhikkhunīhi purakkhatā;
upecca buddhaṃ vanditvā, idaṃ vacanamabravi.
“Ahaṃ sugata te mātā, tvañca vīra pitā mama;
saddhammasukhada nātha, tayi jātāmhi gotama.
“Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;
anindito dhammakāyo, mama saṃvaddhito tayā.
“Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;
tayāhaṃ santamaccantaṃ, dhammakhīrañhi pāyitā.
“Bandhanārakkhaṇe mayhaṃ, aṇaṇo tvaṃ mahāmune;
puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.
“Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;
nimuggāhaṃ tayā putta, tāritā bhavasāgarā.
“Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;
buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.
“Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;
aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.
“Parinibbātumicchāmi vihāyemaṃ kaḷevaraṃ;
anujānāhi me vīra, dukkhantakara nāyaka.
“Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;
pasārehi paṇāmaṃ te, karissaṃ putta-uttame.
“Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;
katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka.
“Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;
sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.
“Phullāravindasaṃkāse taruṇādiccasappabhe;
cakkaṅkite pādatale, tato sā sirasā pati.
“Paṇamāmi narādicca, ādiccakulaketukaṃ;
pacchime maraṇe mayhaṃ, na taṃ ikkhāmahaṃ puno.
“Itthiyo nāma lokagga, sabbadosākarā matā;
yadi ko catthi doso me, khamassu karuṇākara.
“Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;
tattha ce atthi doso me, taṃ khamassu narāsabha.
“Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;
tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa.
“Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;
kimuttaraṃ te vatthāmi, nibbānāya vajantiyā.
“Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;
pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā.
“Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;
padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.
“Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;
cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.
“Nadato parisāyaṃ te, vāditabbapahārino;
ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.
“Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;
ye pāde paṇamissanti, tepi dhaññā guṇandhara.
“Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;
ye te vākyāni suyyanti, tepi dhaññā naruttama.
“Dhaññāhaṃ te mahāvīra, pādapūjanatapparā;
tiṇṇasaṃsārakantārā, suvākyena sirīmato.
“Tato sā anusāvetvā, bhikkhusaṅghampi subbatā;
rāhulānandanande ca, vanditvā idamabravi.
“Āsīvisālayasame, rogāvāse kaḷevare;
nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.
“Nānākalimalākiṇṇe, parāyatte nirīhake;
tena nibbātumicchāmi, anumaññatha puttakā.
“Nando rāhulabhaddo ca, vītasokā nirāsavā;
ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.
“Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;
māyāmarīcisadisaṃ, ittaraṃ anavaṭṭhitaṃ.
“Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;
gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ.
“Ānando ca tadā sekho, sokaṭṭo jinavacchalo;
tatthassūni karonto so, karuṇaṃ paridevati.
“Hā santiṃ gotamī yāti, nūna buddhopi nibbutiṃ;
gacchati na cireneva, aggiriva nirindhano.
“Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;
sutasāgaragambhīra, buddhopaṭṭhāna tappara.
“Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;
tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.
“Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;
mā putta vimano hohi, saphalo te parissamo.
“Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;
taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.
“Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;
tattha gacchāmahaṃ putta, gato yattha na dissate.
“Kadāci dhammaṃ desento, khipī lokagganāyako;
tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.
“Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;
sabbalokassa atthāya, bhavassu ajarāmaro.
“Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;
na hevaṃ vandiyā buddhā, yathā vandasi gotamī.
“Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;
kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.
“Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
samagge sāvake passa, etaṃ buddhānavandanaṃ.
“Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;
samaggaparisaṃ nātho, rodhesi tibhavantago.
“Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;
evāhaṃ cintayitvāna, disvāna isisattamaṃ.
“Parinibbānakālaṃ me, ārocesiṃ vināyakaṃ;
tato so samanuññāsi, kālaṃ jānāhi gotamī.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavā.
“Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
“Thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;
tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī.
“Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;
iddhī anekā dassesi, buddhānuññāya gotamī.
“Ekikā bahudhā āsi, bahudhā cekikā tathā;
āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ tironagaṃ.
“Asajjamānā agamā, bhūmiyampi nimujjatha;
abhijjamāne udake, agañchi mahiyā yathā.
“Sakuṇīva tathākāse, pallaṅkena kamī tadā;
vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.
“Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;
samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.
“Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;
yugante viya lokaṃ sā, jālāmālākulaṃ akā.
“Mucalindaṃ mahāselaṃ, merumūlanadantare;
sāsapāriva sabbāni, ekenaggahi muṭṭhinā.
“Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;
candasūrasahassāni, āveḷamiva dhārayi.
“Catusāgaratoyāni, dhārayī ekapāṇinā;
yugantajaladākāraṃ, mahāvassaṃ pavassatha.
“Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;
garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.
“Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;
puna antaradhāpetvā, ekikā munimabravi.
“Mātucchā te mahāvīra, tava sāsanakārikā;
anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma.
“Dassetvā vividhā iddhī, orohitvā nabhattalā;
vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.
“Sā vīsavassasatikā, jātiyāhaṃ mahāmune;
alamettāvatā vīra, nibbāyissāmi nāyaka.
“Tadātivimhitā sabbā, parisā sā katañjalī;
avocayye kathaṃ āsi, atuliddhiparakkamā.
“Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
“Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;
sabbopakārasampanne, iddhe phīte mahaddhane.
“Kadāci pitunā saddhiṃ, dāsīgaṇapurakkhatā;
mahatā parivārena, taṃ upecca narāsabhaṃ.
“Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ;
saradādiccasadisaṃ, raṃsijālasamujjalaṃ.
“Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;
mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.
“Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;
sasaṅghassa naraggassa, paccayāni bahūni ca.
“Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;
tato mahāparisatiṃ, avoca isisattamo.
“Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
Tassa dhammesu dāyādā, orasā dhammanimmitā;
gotamī nāma nāmena, hessati satthu sāvikā.
“Tassa buddhassa mātucchā, jīvitāpādikā ayaṃ;
rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati.
“Taṃ sutvāna pamoditvā, yāvajīvaṃ tadā jinaṃ;
paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.
“Tāvatiṃsesu devesu, sabbakāmasamiddhisu;
nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.
“Rūpasaddehi gandhehi, rasehi phusanehi ca;
āyunāpi ca vaṇṇena, sukhena yasasāpi ca.
“Tathevādhipateyyena, adhigayha virocahaṃ;
ahosiṃ amarindassa, mahesī dayitā tahiṃ.
“Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;
kāsissa rañño visaye, ajāyiṃ dāsagāmake.
“Pañcadāsasatānūnā, nivasanti tahiṃ tadā;
sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.
“Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;
te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi.
“Pūgā hutvāva sabbāyo, catumāse upaṭṭhahuṃ;
ticīvarāni datvāna, saṃsarimha sasāmikā.
“Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;
pacchime ca bhave dāni, jātā devadahe pure.
“Pitā añjanasakko me, mātā mama sulakkhaṇā;
tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.
“Sesā sakyakule jātā, sakyānaṃ gharamāgamuṃ;
ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.
“Mama puttobhinikkhamma, buddho āsi vināyako;
pacchāhaṃ pabbajitvāna, satehi saha pañcahi.
“Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;
ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.
“Sahapuññassa kattāro, mahāsamayakārakā;
phusiṃsu arahattaṃ te, sugatenānukampitā.
“Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;
saṃgatā viya tārāyo, virociṃsu mahiddhikā.
“Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;
kammāro kanakasseva, kammaññassa susikkhito.
“Dassetvā pāṭihīrāni, vicittāni bahūni ca;
tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.
“Orohitvāna gaganā, vanditvā isisattamaṃ;
anuññātā naraggena, yathāṭhāne nisīdisuṃ.
“Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;
vāsitā tava puññehi, pattā no āsavakkhayaṃ.
“Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāma anāsavā.
“Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
“Iddhīsu ca vasī homa, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homa mahāmune.
“Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavā.
“Atthe dhamme ca nerutte, paṭibhāne ca vijjati;
ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.
“Asmābhi pariciṇṇosi, mettacittā hi nāyaka;
anujānāhi sabbāsaṃ, nibbānāya mahāmune.
“Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;
yassa dāni ca vo kālaṃ, maññathāti jinobravi.
“Gotamī-ādikā tāyo, tadā bhikkhuniyo jinaṃ;
vanditvā āsanā tamhā, vuṭṭhāya āgamiṃsu tā.
“Mahatā janakāyena, saha lokagganāyako;
anusaṃyāyī so vīro, mātucchaṃ yāvakoṭṭhakaṃ.
“Tadā nipati pādesu, gotamī lokabandhuno;
saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.
“Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;
na puno amatākāraṃ, passissāmi mukhaṃ tava.
“Na ca me vandanaṃ vīra, tava pāde sukomale;
samphusissati lokagga, ajja gacchāmi nibbutiṃ.
“Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;
sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.
“Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;
aḍḍhapallaṅkamābhujja, nisīdi paramāsane.
“Tadā upāsikā tattha, buddhasāsanavacchalā;
tassā pavattiṃ sutvāna, upesuṃ pādavandikā.
“Karehi uraṃ pahantā, chinnamūlā yathā latā;
rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.
“Mā no saraṇade nāthe, vihāya gami nibbutiṃ;
nipatitvāna yācāma, sabbāyo sirasā mayaṃ.
“Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;
tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.
“Alaṃ puttā visādena, mārapāsānuvattinā;
aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ.
“Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;
dutiyañca tatiyañca, samāpajji catutthakaṃ.
“Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;
ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.
“Paṭilomena jhānāni, samāpajjittha gotamī;
yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.
“Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā;
bhūmicālo mahā āsi, nabhasā vijjutā pati.
“Panāditā dundubhiyo, parideviṃsu devatā;
pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.
“Kampito merurājāpi, raṅgamajjhe yathā naṭo;
sokena cātidīnova, viravo āsi sāgaro.
“Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;
aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā.
“Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;
tayopi anupādānā, dīpacci viya nibbutā.
“Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;
hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.
“Tato devā ca brahmā ca, lokadhammānuvattanaṃ;
kālānurūpaṃ kubbanti, upetvā isisattamaṃ.
“Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ;
gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ.
“Tadānando nirānando, assunā puṇṇalocano;
gaggarena sarenāha, samāgacchantu bhikkhavo.
“Pubbadakkhiṇapacchāsu, uttarāya ca santike;
suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.
“Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;
sā gotamī gatā santiṃ, tārāva sūriyodaye.
“Buddhamātāpi paññattiṃ, ṭhapayitvā gatāsamaṃ;
na yattha pañcanettopi, gatiṃ dakkhati nāyako.
“Yassatthi sugate saddhā, yo ca piyo mahāmune;
buddhamātussa sakkāraṃ, karotu sugatoraso.
“Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;
keci buddhānubhāvena, keci iddhīsu kovidā.
“Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;
mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.
“Cattāro lokapālā te, aṃsehi samadhārayuṃ;
sesā sakkādikā devā, kūṭāgāre samaggahuṃ.
“Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;
saradādiccavaṇṇāni, vissakammakatāni hi.
“Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;
devānaṃ khandhamāruḷhā, niyyanti anupubbaso.
“Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;
satārā candasūrā ca, lañchitā kanakāmayā.
“Paṭākā ussitānekā, vitatā pupphakañcukā;
ogatākāsapadumā, mahiyā pupphamuggataṃ.
“Dissanti candasūriyā, pajjalanti ca tārakā;
majjhaṃ gatopi cādicco, na tāpesi sasī yathā.
“Devā dibbehi gandhehi, mālehi surabhīhi ca;
vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.
“Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;
pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.
“Sabbāyo purato nītā, nibbutā sugatorasā;
gotamī niyyate pacchā, sakkatā buddhaposikā.
“Purato devamanujā, sanāgāsurabrahmakā;
pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.
“Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;
gotamīparinibbānaṃ, atevacchariyaṃ ahu.
“Buddho buddhassa nibbāne, nopaṭiyādi bhikkhavo;
buddho gotaminibbāne, sāriputtādikā tathā.
“Citakāni karitvāna, sabbagandhamayāni te;
gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.
“Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;
ānando ca tadāvoca, saṃvegajanakaṃ vaco.
“Gotamī nidhanaṃ yātā, ḍayhañcassa sarīrakaṃ;
saṅketaṃ buddhanibbānaṃ, na cirena bhavissati.
“Tato gotamidhātūni, tassā pattagatāni so;
upanāmesi nāthassa, ānando buddhacodito.
“Pāṇinā tāni paggayha, avoca isisattamo;
mahato sāravantassa, yathā rukkhassa tiṭṭhato.
“Yo so mahattaro khandho, palujjeyya aniccatā;
tathā bhikkhunisaṅghassa, gotamī parinibbutā.
“Aho acchariyaṃ mayhaṃ, nibbutāyapi mātuyā;
sārīramattasesāya, natthi sokapariddavo.
“Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;
parivajjitasantāpā, sītibhūtā sunibbutā.
“Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;
rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.
“Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī āsi ca gotamī.
“Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi tassā punabbhavo.
“Atthadhammaniruttīsu paṭibhāne tatheva ca;
parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.
“Ayoghanahatasseva jalato jātavedassa;
anupubbūpasantassa, yathā na ñāyate gati.
“Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;
paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.
“Attadīpā tato hotha, satipaṭṭhānagocarā;
bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissathā”ti. (Apa. therī 2.2.97-288).

Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā.