7. Guttātherīgāthāvaṇṇanā

Gutte yadatthaṃ pabbajjāti-ādikā guttāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā, paripakkakusalamūlā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattā, guttātissā nāmaṃ ahosi. Sā viññutaṃ patvā upanissayasampattiyā codiyamānā gharāvāsaṃ jigucchantī mātāpitaro anujānāpetvā mahāpajāpatigotamiyā santike pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantiyā tassā cittaṃ cirakālaparicayena bahiddhārammaṇe vidhāvati, ekaggaṃ nāhosi. Satthā disvā taṃ anuggaṇhanto, gandhakuṭiyaṃ yathānisinnova obhāsaṃ pharitvā tassā āsanne ākāse nisinnaṃ viya attānaṃ dassetvā ovadanto–
163. “Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;
tameva anubrūhehi, mā cittassa vasaṃ gami.
164. “Cittena vañcitā sattā, mārassa visaye ratā;
anekajātisaṃsāraṃ, sandhāvanti aviddasū.
165. “Kāmācchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;
sīlabbataparāmāsaṃ, vicikicchaṃ ca pañcamaṃ.
166. “Saṃyojanāni etāni, pajahitvāna bhikkhunī;
orambhāgamanīyāni, nayidaṃ punarehisi.
167. “Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;
saṃyojanāni chetvāna, dukkhassantaṃ karissasi.
168. “Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;
diṭṭheva dhamme nicchātā, upasantā carissasī”ti.– Imā gāthā ābhāsi.
Tattha tameva anubrūhehīti yadatthaṃ yassa kilesaparinibbānassa khandhaparinibbānassa ca atthāya. Hitvā puttaṃ vasuṃ piyanti piyāyitabbaṃ ñātiparivaṭṭaṃ bhogakkhandhañca hitvā mama sāsane pabbajjā brahmacariyavāso icchito, tameva vaḍḍheyyāsi sampādeyyāsi. Mā cittassa vasaṃ gamīti dīgharattaṃ rūpādi-ārammaṇavasena vaḍḍhitassa kūṭacittassa vasaṃ mā gacchi.
Yasmā cittaṃ nāmetaṃ māyūpamaṃ, yena vañcitā andhaputhujjanā māravasānugā saṃsāraṃ nātivattanti. Tena vuttaṃ “cittena vañcitā”ti-ādi.
Saṃyojanāni etānīti etāni “kāmacchandañca byāpādan”ti-ādinā yathāvuttāni pañca bandhanaṭṭhena saṃyojanāni. Pajahitvānāti anāgāmimaggena samucchinditvā. Bhikkhunīti tassā ālapanaṃ. Orambhāgamanīyānīti rūpārūpadhātuto heṭṭhābhāge kāmadhātuyaṃ manussajīvassa hitāni upakārāni tattha paṭisandhiyā paccayabhāvato. Ma-kāro padasandhikaro. “Oramāgamanīyānī”ti pāḷi, so evattho. Nayidaṃ punarehisīti orambhāgiyānaṃ saṃyojanānaṃ pahānena idaṃ kāmaṭṭhānaṃ kāmabhavaṃ paṭisandhivasena puna nāgamissasi. Ra-kāro padasandhikaro. “Itthan”ti vā pāḷi, itthattaṃ kāmabhavamicceva attho.
Rāganti rūparāgañca arūparāgañca. Mānanti aggamaggavajjhaṃ mānaṃ. Avijjañca uddhaccañcāti etthāpi eseva nayo. Vivajjiyāti vipassanāya vikkhambhetvā. Saṃyojanāni chetvānāti etāni rūparāgādīni pañcuddhambhāgiyāni saṃyojanāni arahattamaggena samucchinditvā. Dukkhassantaṃ karissasīti sabbassāpi vaṭṭadukkhassa pariyantaṃ pariyosānaṃ pāpuṇissasi.
Khepetvā jātisaṃsāranti jāti samūlikasaṃsārapavattiṃ pariyosāpetvā. Nicchātāti nittaṇhā. Upasantāti sabbaso kilesānaṃ vūpasamena upasantā. Sesaṃ vuttanayameva.
Evaṃ satthārā imāsu gāthāsu bhāsitāsu gāthāpariyosāne therī saha paṭisambhidāhi arahattaṃ patvā udānavasena bhagavatā bhāsitaniyāmeneva imā gāthā abhāsi. Teneva tā theriyā gāthā nāma jātā.

Guttātherīgāthāvaṇṇanā niṭṭhitā.